OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 15, 2022

जनमनांसि हठादाकर्षयन् केरलेषु नीलसहचरे कुसुमोद्गमः।

इडुक्की> द्वादशसंवत्सरेषु एकवारं प्रफुल्लमानः नीलसहचरः (कैरल्यां नीलक्कुरिञ्ञी) केरले मूनार्-तेक्कटि राष्ट्रियराजमार्गास्य पार्श्वे शान्तन्पारा- कल्लिप्पार गिरिप्रदेशेषु प्रफुल्लितः। पुष्पानुरागिणां मनांसि हठादाकर्षन् परिलसति एषः कुसुमविशेषः। अपूर्वं नीलवसन्तं द्रष्टुं बहवः सञ्चारिणः अत्र आगच्छन्ति।