OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 16, 2022

 एष्याचषकवनिताक्रिक्कट् - भारतं विजितम्। 

सिल्हेट्> वनितानां विंशति-२० एष्याचषक क्रिक्कट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां श्रीलङ्कां पराजित्य भारतं सप्तमवारमपि किरीटमलभत। ६६ धावनाङ्कानां विजयक्ष्यं ८. ३ क्षेपणचक्रैः केवलं ताडकद्वयं विनश्य ७१ धावनाङ्कान् प्राप्तं भारतेन। 

  रेणुका सिंहः श्रेष्ठक्रीडिकापदं प्राप्तवती। चतुर्भिः क्षेपणचक्रैः ५ धावनाङ्कान् प्रदाय क्रीडिकात्रयं बहिर्नीतवती सा। आहत्य २३ क्रीडिकाणां बहिर्नयनं ९४ धावनाङ्कान् च लब्ध्वा दीप्ती शर्मा परम्परायाः श्रेष्ठकीडिकेति पदं प्राप्तवती।