OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 18, 2024

 अर्बुदजनकः मधुरकार्पासः रोधितः।


चेन्नै> अन्तर्लीनवर्णयुतं मधुरकार्पासः तमिल् नाट् सर्वकारेण निरुद्धः। अर्बुदस्य निदानं भवति अयं कार्पासः इति प्रत्यभिज्ञत्वा भवति रोधनम्। पुतुच्चेर्याम् अयं पूर्वं निरुद्धम् आसीत्। वसत्रस्यवर्णकरणाय उपयुज्यमानः रोडमिन् - बि इति रासवस्तुः मधुर कार्पासस्य पाकवेलायां उपयुज्यते। इयं रासवस्तुः अर्बुदजनकः भवति। खाद्यसुरक्षा नियमानुसारं रोडमिन् - बि इति रासवस्तुयुक्तानां खाद्यवस्तूनां निर्माणं सञ्चयनं विपणनं च दण्डार्हं भवतिl