OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 4, 2024

 भारताय ३१ 'ड्रोण्' यन्त्राणि दातुम् अमेरिका। 

वाषिङ्टणः> भारताय ३३९ कोटि डोलरमूल्ययुक्तानि ३१ 'प्रिडेटर् ड्रोण्' यन्त्राणि अनुबन्धोपकरणानि च विक्रेतुं यू एस् राष्ट्रं  अनुज्ञामदात्। भारतस्य  समुद्रसुरक्षां दृढीकर्तुं सायुधड्रोणयन्त्राणि उपकारकाणि भविष्यन्तीति यू एस् विदेशकार्यमन्त्रालयेन निगदितम्। 

  अत्युन्नतश्रेण्यां डयित्वा प्रहरं कर्तुं शक्तियुक्तानि ३१ 'एम् क्यू -९ बी' इति कृतनामधेयेषु ड्रोणेषु १५ संख्यकानि भारतीयनौसेनायै, स्थल - वायुसेनाभ्यां ८ संख्याकानि च लभन्ते। गतवर्षस्य जूण्मासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू एस् सन्दर्शनसमये उद्घोषितमयं सन्धिः।