OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 13, 2024

 भारत- संयुक्त-अरबराष्ट्रयोः मिथ: व्यापारसन्धिः।

   अबुदाबि> भारत-यूएई राष्ट्रयोः मिथ: उभयसहमतिपत्राणि हस्ताक्षरीकृतानि। व्यापार-वैद्यु तार्थिक-स्तरसंबन् धानि भवन्ति सहमतिपत्राणि। भारतस्य प्रधानमन्त्री नरेद्रमोदी तथा यू ए ई प्रशासकः मुहम्मद् बिन् सायिद् अल् नह्यान् इत्येतयोः सन्निधौ आसीत् सहमतिपत्राणां परस्परपरिवर्तनम्। आर्थिकनिक्षेपसन्धिः, वैद्युतबन्धः, 'इन्त्या मिडिल् ईस्त्' आर्थिकपथः इत्येतेषु विषयेषु एव सहमतिपत्राणां  प्रदानं समभवत्।

दिनद्वयस्य सन्दर्शनाय अबुदाबीं समागताय नरेन्द्रमोदिने सर्वकारेण उज्वलं स्वीकरणं प्रदत्तम् ।