OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 23, 2024

 आयाति विश्वमहाप्रलयः। ३६ प्रमुखनगराणि नाशस्य सीमायां वर्तन्ते।

भूमिः नाशोन्मुखा याति इति वैज्ञानिकाः वर्षेभ्यः पूर्वं सप्रमाणां सूचनां दत्तवन्तः। किन्तु नाशवेगमानम् अधिकतया वर्धितम् इति वातावरणवैज्ञानिकाः तथा भौमवैज्ञानिकाः च वदन्ति। समुद्रस्य जलतलम् उन्नीयमानम् इति दृश्यन्ते। भूमौ तापमानं ५.४॰ इति वर्धते तर्हि अविश्वं विश्रुतानि ३६ प्रधाननगराणि  समुद्रजलेन निमज्जितानि भवन्ति। एवं जलोपप्लवभीषायां वर्तमानेषु नगरेषु टोकिओ नगरमेव प्रथमम् इति गण्यते। द्वितीयस्थाने मुम्बैनगरं तृतीय स्थाने न्युयोर्क् चतुर्थे स्थाने ओसाक्क नगरं च वर्तते।