OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 17, 2016

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा-गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वार्थछायाचित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वार्थछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ।विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्यतौे एव जलसमाधिं प्राप्तवन्तौ

यु एस् राष्ट्रम् आक्रमितुं ऐ एस् आतंगवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवबंर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।