OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 20, 2016

वंगदेशे सख्यं नास्ति; समञ्जनमस्तु। 

नवदिल्ली > वंगदेशे नियमसभानिर्वाचने सिपिएम् दलस्य कोण्ग्रस् दलेन सह सख्यस्य  अनुमतिः न लब्धा। किन्तु प्रादेशिकतले समञ्जनरूपेण निर्वाचनतन्त्रं प्रयोक्तुम् अङ्गीकारः लब्धः। द्विदिनात्मिकया केन्द्रसमित्या अयं निर्णयः कृतः।
एतदर्थं वंगदेशे तृणमूलसर्वकारं बहिष्कर्तुं भाजपादलं पृथक्कर्तुं च जनकीयदलं प्रख्यापितम्

अरुणाचलप्रदेशे नूतनसर्वकाराय मार्गः व्यक्तः। 

नवदिल्ली > राष्ट्रपतिशासनं वर्तमाने अरुणाचल्प्रदेशे नूतनसर्वकाररूपवत्करणकार्यविधिं विरुद्ध्य स्वीकृताम् अभिवृत्तिं सर्वोच्चन्यायालयः  निराकुरुत। एतेन तत्र नूतनसर्वकाराय मार्गः प्रकाशितः।
अरुणाचलप्रदेशे राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिं न्यवेदयितुं केन्द्रमन्त्रिसभया निश्चितमासीत्। कोण्ग्रस्दलविमतस्य कलिखो पुलस्य नेतृत्वे सर्वकाररूपवत्करणाय प्रयत्न एव अरुणाचले वर्तते।

अन्तर्जाल-राष्ट्रिय- कार्षिकविपणिः एप्रिल् १४ दिनाङ्के।

सेहोर् (मध्यप्रदेशम्) > राज्येषु सर्वत्र उत्तमगुणयुक्तानि कार्षिकोत्पन्नानि विक्रयणाय केन्द्रसर्वकारेण आयोजिता अन्त्रर्जालविपणिः एप्रिल् मासस्य १४ दिनाङ्के आरप्स्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितः। विविधकार्षिकक्षेम पद्धति द्वारा २०२२ वर्षात् पूर्वं कृषकाणां आयः द्विगुणितम् भविष्यति। विविधानां राज्यानां ५८५ कार्षिक वितरणकेन्द्रान् अन्तर्जालेन बद्ध्वा जंगमदूरवाणी द्वारा अधिक मूल्यम् यत्र लभते तत्र विक्रयणस्य संविधानं भवति एतत् I वर्षद्वयाभ्यन्तरे एतस्य प्रथमघट्टस्य पूर्तिः भविष्यति ।

पट्याल न्यायालयं प्रति अभिभाषकानां पथसञ्चलनम्। 

  नव दिल्ली >उच्चोत्तर न्यायालयस्य निदेशान् विगणयन् पाट्याल  न्यायालयं प्रति अभिभाषकाः प्रतिषेध-पथसञ्चलनम् कृत बन्तः I गतदिने न्यायालय चत्वरे जायमाने घटनायाः कारणभूतस्य अभिभाषकस्य नेतृत्वे एव प्रकटनम् अभवत् । तस्मिन् समये न्यायालय: एस् ए आर् गीलानेः जाम्यावेदनं परिगणयन् आसीत्। प१चात् आवेदनं निरस्तम्। भारतविरुद्धमुद्रावाक्यघोषणमेव गीलाने: उपरि आरोपितः दोष: ।
भारत विरुद्ध संघानां प्रवर्तना नि निरोधनी यानि, जे एन् यु पिध !, जे एन् यु कृते दीय मानं साहाय्यादि कं निरोधनीयम, जे एन् यु मध्ये राष्ट्रद्रोहप्रवर्तनानि एव सन्ति इत्यादीनि प्रधानमुद्रावाक्यानि आसन् । मुद्रावाक्यानि उद्‌घोषयन् अभिभाषकाः न्यायालयस्य पुरतः प्रतिषेधं अकुर्वन् । समुचितरीत्या नीतिनिर्वहणाय अभिभाषकाः एतादृशप्रर्वतनेभ्यः प्रतिनिवर्तनीया: भवेयुः इति गतदिने न्यायालयेन अभिप्रेतम्  आसीत्। अभिभाषका: प्रकोपनपरान् अभिप्रायान् मा कुर्यु: इत्यपि न्यायालयेन सूचितमासीत् । किन्तु एतत्सर्वं निराकृत्य एव अभिभाषकैः प्रतिषेध: कृतः ।

अरुणाचले नवीनमन्त्रिसभायाः अधिकारप्राप्तिः। 

इट्टानगरं >अरुणाचल्प्रदेश् राज्ये कोण्ग्रस् दलस्य विमतपक्षनेता कलिखो पुल् नूतनमुख्यमन्त्रिरूपेण अधिकारं प्राप्तवान् । केन्द्रमन्त्रिसभायाः आदेशानुसारं ह्यः राष्ट्रपतिशासनं निराकृतमासीत्  ।
 ६०अङ्गयुक्तसभायां कोण्.विमतैः भाजपासामाजिकैः सहितं ३१ सामाजिकानां समर्थनं कलिखोवर्याय अस्ति।

शोभनपचनवातकपद्धतेः अद्य शुभारम्भः । 

कोच्ची > नालिकया गृहाणि प्रति पचनवातकं प्राप्यमाणा शोभनपचनवातकपद्धतिः (स्मार्ट् ग्यास्) नामिका सिटि ग्यास् पद्धतिः दक्षिणभारते इदंप्रथमतया अद्य प्रारभते। कलमश्शेरी सर्वकारीयारोग्य कलालये केरलमुख्यमन्त्रिणा उम्मन् चाण्टिवर्येण उद्घाटनं क्रियते।
इन्ड्यन् ओयिल् कोर्परेषन् तथा अदानि ग्यास् च मिलित्वा संरम्भः ऐ ओ ए जि कम्पनी अस्ति अस्य प्रायोजकाः।
  दंडगोलपचनवातकमपेक्ष्य सुरक्षितमस्ति नालिकावातकम्। तथा न्यूनमूल्यं च भवति।