OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 19, 2016


विवाद द्वीपे चैनाया: मिसैल् विन्यासः ।


बैजिङ् >दक्षिणचैनासमुद्रस्य वुडिनामके विवाद द्वीपे चैना दीर्घदूर विमानवेधमिसैल् अस्थापयत् ।
अष्टमिसैल् शस्त्राणि रडार् सौकर्यं च अस्थापयत् इति उपग्रहचित्रेभ्यः व्यक्तमिति पाश्चात्यमाध्यमैः सूचितम्। मेखलायाः सीमाविषयिकतर्कस्य परिहाराय कियाविधि: स्वीकरणीया इति अमेरिकायाः राष्ट्रपतिना बराक् ओबामया पूर्वम् अभिप्रेतम् आसीत्I ततः अग्रिमदिने एव चैना २०० कि .मि पर्यन्तं आक्रमणयोग्यानि मिसेल्शस्त्राणि अस्थापयत् । किन्तु चैनया आरोपणमिदं निरस्तम्।

दक्षिणकोरियाराष्ट्रम् आक्रमितुं सज्जा भवेत्- किं जोड़्ड़्

सोल > दक्षिण कोरियाराष्ट्रस्य आक्रमणाय सज्जा करोतु इति उत्तरकोरियाराष्ट्रस्य एकाधिपतिः
किं जोड़्ड़् उन् नेन व्यक्तः इति दक्षिणकोरियाराष्ट्रस्य गोप्यसंघस्य विज्ञापनः । अण्वायुध परीक्षणात्परम् उत्तरकोरियराष्ट्रस्य गूढचर्चायां उपस्थितः सेनूरिसंस्थानेतेन व्यक्तः इयं वार्ता।
किं जोड़स्य आज्ञानुसृत्य तस्य गोप्यसंस्थाः, दक्षिणकोरियाराष्ट्रं प्रति      सैबर् आक्रमणं कर्तुं सुसज्जा भवेत् इति  विज्ञापनः।
उत्तरकोरिया इतपरं  दक्षिणकोरियां प्रति आक्रमणं कृतः । किन्तु उत्तरकोरियाराष्ट्रस्य पद्वतिः किमिति वक्तुं न शक्यते। पद्धतिमधिकृत्य किमपि  स्पष्टीकृतः सेनूरि वक्तेन । कोरियाद्वयाणां स्वस्थजीवनाय प्रेरणा कृतः। नो चेत् युद्धाय सज्जा भवेत् इति उत्तरकोरिया एकाधिपतिना अवदत्। उत्तरकोरियायाः हैट्रजन् बोंब् प्रयोगस्य निरोधनप्रचरणात्परम् च दक्षिणकोरियेन बहवः कोलाहलः अस्ति चेत् युद्धमेव फलमिति उत्तरकोरियायाः भीषणिः ।

 राष्ट्रप्रेममभिवर्धयितुं केन्द्रसर्वकारः ;विश्वविद्यालयेषु देशीयपताका उन्नेतव्या।

नवदिल्ली  युवकेषु राष्ट्रप्रेमम् अभिवर्धयितुं विश्वविद्यालयेषु राष्ट्रपताका निश्चयेन उन्नेतव्या इति केन्द्रसर्वकारस्य निर्देशः।४६ विद्यालयानां उपकुलपतिभिः साकं मानवशेषिविभवमन्त्रिणी स्मृति इरान्या कृतायां चर्चायामयं निर्णयः। २०७ पादपरिमितं ध्वजं संस्थाप्य तस्मिन् पताका उन्नेतव्या।
जेएन् यू विश्वविद्यालये भारतविरुद्धमुद्रावाक्यघोषणानन्तरं सञ्जातेषु विषयेषु रजधानीनगरे प्रक्षुब्धे एव केन्द्रसर्वकारस्य अयं निश्चयः।