OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 3, 2016

सिका वैरस् विरुध्य भारतवैज्ञानिकैः औषधम् अन्विष्य दर्शितम्।

सिका वैरस् विरुध्य भारतवैज्ञानिकै औषधं दर्शितम्।
हैद्राबाद् > लोकेषु भीतिं जनयित्वा जातं सिका नाम  वैरस् विरुध्य नूतनं औषधं दृष्टवन्तः भारतीयया: वैज्ञानिकाःI हैद्राबाद् नगरस्य भारत् बयोटेक् इन्टर् नाषणल्  संस्थायाः वैज्ञानिकाः एव अस्य औषधदर्शनस्य कृते प्रयत्नं कृतवन्तः।'सिका- विरुद्ध- औषधस्य उपज्ञातृषु संस्थासु प्रथमा संस्था अस्माकम् ' इति अध्यक्षः डा. कृष्‍णः अवदत्। सिकां विरुध्य वाक्सिन् द्वयं विकसितम्। इदानीं औषधनिर्माणाय अधिकारपत्र- प्राप्तिमुद्दिशय ICMR संस्थायाः पुरतः आवेदनं दत्तमस्ति।

औषधस्य शास्त्रीय- निरीक्षण - परीक्षणानि कृत्वा एव अधिकारपत्रदानं भविष्यति इति ICMR संस्थायाः अध्यक्षा डा. सौम्या स्वामिनाथः अवदच्च।

सिका गर्भावस्थासु शिशूनां मस्तिष्कस्य आक्रमणं करोति। मस्तिष्कस्य आकारं न्यूनी करोति। अनेन २५०० शिशवः इदानीं ब्रसील् राष्ट्रे पीडिताः सन्ति। जवेन सङ्क्रममाणा इयं सिका इत्यनेन लोकस्वास्थ्य-संस्थया लोकेषु विशेषश्रद्धा उद्‌घोषिता ।

अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरी भविष्यति।

दुबाय् > गतागतरंगेषु नूतनपद्धतिम् आविष्कृत्य अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरीकृता। जे.सि.सी  रयिल-पद्धतेः परं 35,200 कोटिः डोलर् उपयुज्य  षोडश सुप्रधानरयिलमार्गस्य दीर्धीकरणं भाविनि काले कर्तुं शक्यते। 
सुकरयात्रा, कर्मप्राप्तिः, यन्त्रभागानां निर्माणं, नूतन साड़्केतिकविद्या इत्यादि विषयान् अधिकृत्य 'दुबाय् राज्यान्तर कण्वेन्षन् सेन्टर्' मध्ये मार्च मासस्य अष्टम-नवम दिनाङ्कयोः 'मिडिल़् ईस्ट् रयिल् मेलायां' चर्चां करिष्यति। भारतीयानां च सान्निध्येन सह त्रिशताधिकाः प्रदर्शकाः सन्निहिताः भविष्यन्ति। 
यु. ए. इ उपप्रधानमन्त्रिणः तथा प्रसिडन्ष्यल् कार्यमन्त्रिणः षेय्ख मनसूर् बिन सायाद् अल् निह्यानस्य नेतृत्वे एव मेला प्रचलिष्यति। यु. ए.इ, कुवैत्, सौदि- अरेब्या; ओमान् इत्यादिराज्याणाम् कार्षिक-वाणिज्य- शैक्षिकमण्डलेषु च नूतनपद्धत्याः साहाय्यं लभ्यते। कुवैत् समुद्रतीरतः आरभ्य  सौदी - यु.ए.इ मर्गेण ओमान् प्राप्य ततः इतरप्रदेशेषु च गच्छति  जि.सि.सि.रयिलः। रयिल् निर्माणमेखलायां बहूनि अवसराः च लभ्यन्ते। जि.सि.सि पद्धत्यर्थं गल्फराज्यम् १०,००० कोटि-डोलर् अधिकं धनं व्ययं करिष्यतीति वार्ता।  विविधाभ्यः खनीभ्यः फोस्फेट्, बोक्सैट् च रस् अल् खैर् नाम सागरमुखम् आनयति चेत् व्यावसायिकमण्डलेषु  महत्तमं स्थानं प्राप्तुं शक्यते।