OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 14, 2016

अद्य शिशुदिनं। आभारतम् अद्य शिशुदिनम् आधुष्यन्ते।

कोच्ची >भारतस्य राष्ट्रपतिना प्रणब् मुखर्जिना तथा प्रधान मन्त्रिणा नरेन्द्रमोदिना च शिशूनां कृते आशंसाः अर्पिताः । राज्यस्थरीय मण्डेलेषु प्रधान सचिवैः अस्य आधोषस्य उद्धाटनं क्रियते।  क्रीडा विनोदैः पद सञ्चलन शोभायात्रा च  दिनमिदं शिशूनां चित्तेषु सामोदं वर्तते।  भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ महोदयस्य जन्मदिनमेव शिशुदिनत्वेन आचर्यते ।

सहपाठिने गृह-निर्माणाय पूर्वविद्यार्थिनः मेलनम् ।
 चेङ्ङन्नूर्> केरले चेड़नूर देशे एव एतादृश कारुण्य संगमः।  चेड़नूर क्रैस्तवीय कलालये दीपावली दिने एव  पूर्व विद्यार्थि सम्मेलनम् आयोजितम्।  तदा स्वस्य सहपाठी एकः गृहविहीनः इति ज्ञात्वा सर्वे धनसमाहरणं कृतवन्तः। एवं  सार्ध त्रिलक्षकानि रुप्यकानि समाहृतानि। गृहनिर्माणस्य उत्तरदायित्वं विद्यार्थि संघेन स्वीकृतम् च। 

वीथी शुनकेभ्यः शिशूनां भीतिः। प्रधानमन्त्रिणे लेखं लिखति।
कोच्ची>नगराणां संवर्धनेन मालिन्य सञ्जयः वर्धते। उच्चिष्ट वस्तूनि भक्षयित्व वीथी शुनकानां संख्या नगरप्रान्तेष्वपि वर्धते । एवं स्थितौ वर्धित संघाः शुनकाः अबलान् बालिका बालकान् आक्रमन्ति। केचन अपमृतिं प्राप्ताः इति च वार्ता माध्यमेषु बहुवारं स्पष्टीकृतम्। चेदपि शुनक-सेवकानां शुनक स्नेहितानां च अनिष्टेन इदानीं भारते बालिका बालकाः एवं विधं अपमृतिं यान्ति। केरलस्य बालिकाबालकाः अद्य प्रधानमन्त्रिणे नरेन्दरमोदिने लेखं लिखति।

अष्ट वयस्का व्याध्रेण हता।
गुजरात् राज्ये उमर्-पाड प्रदेशे निकिता वासवा नामिका बालिका व्याध्रस्य आक्रमेण मृता । गतदिने प्रभाते शौचादि कार्याय गृहात् बहिः प्राप्ता बालिका एव  दुरन्त विधेय जाता । दिनद्वयात् पूर्वं अन्या बालिका अपि व्याध्रस्य आक्रमेण मृता आसीत्। सामान्यतया बालकाः अपि एवं अपमृतिं यान्ति।