OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 17, 2016

संस्कृतभाषायाः महत्वम् उक्त्वा कैरल्यां ह्रस्वचलन-चित्रम् ।
कोच्ची >चित्र लेखकः तथा डोक्कुमेन्टरि चलनचित्रस्य संविधायकः इति सुज्ञातः इम्मानुवेल् नामकस्य पत्नी 'श्रुति' इदानीं संस्कृतभाषायां नूतनं दृश्यकाव्यं व्यरचयत् । एषा संस्कृताध्यापिका भवति आलप्पुष़ा जनपथे एम् टि यू पि विद्यालये कर्म करोति। अतः संस्कृतानुकूलं चलनचित्र निर्माणाय स्वस्य वेतनम् उपयुक्तवती । सप्तमकक्ष्यायाः आदर्शभूतः संस्कृतग्रामः इति पाठभागस्य पृष्ठभूमौ एव कथायाः यात्रा। अस्मिन् मासस्य १८ दिने वेदपूर्णपुर्याम् चलन-मुद्रिकायाः प्रकाशनं भविष्यति। षट्वादने लायं 'कूत्तम्बले' चलनचित्रकारेण विनोद् मङ्करा महाभागेन श्री शङ्कराचार्य संस्कृत विश्वविद्यालयस्य उप-कुलपतये डॉ. एम्. सि. दिलीपकुमार -महोदाय दत्वा चलनमुद्रिका मोच्यते ।