OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 7, 2016

आसिया समुद्रतीर-क्रीडायां भारतम् आतिथेयः
 चेन्नै > केन्द्र, प्रन्तीय सर्वकारयो: अनुमति: लप्स्यते चेत् २०२० मध्ये आसिया समुद्रतीर क्रीडाभ्यः भारतम् आतिथ्यं यच्छतीति भारत ओलंपिक् क्रीडाध्यक्ष: रामचन्द्रन् महोदय: उक्तवान् । आगामि आसिया समुद्रतीर क्रीडा: महाराष्ट्रे भविष्यतीति उद्घोषितम् । एतस्या: क्रीडाया: कृते भारतसर्वकारस्य अनुज्ञा आवश्यकमिति उक्तम् । अस्मिन् वर्षे वियन्नायां समुद्रतीर क्रीडायां प्रत्येकस्य देशस्य २००० क्रीडाकारा: भागग्रहणं स्वीकृतवन्त:।

सी राधाकृष्णमहोदयाय एष़ुत्तच्चन् पुरस्कार: 
        कोच्चि > केरळसर्वकारस्य एष़ुत्तच्चन् पुरस्कार: श्री सि राधाकृष्णमहोदयाय। सार्धैकलक्षरुप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। आगामि जनुवरीमासे केरळराज्यस्य मुख्यमन्त्रिणा पिणरायी महोदयेन सि राधाकृष्णवर्य: पुरस्कृत: भविष्यति । कैरळीभाषायै तथा साहित्यस्य च कृते अस्य योगदानं परिगणयन्नेव स: पुरस्काराय चित:। केरळसाहित्य अक्कादमी अध्यक्ष: श्री वैशाखन् महोदय:,चयर्मान् श्री सुगतकुमारी,डा.के एन् पणिक्कर्, प्रभावर्मा, सांस्कृतिकविभागमन्त्रि श्री राणिजॉर्ज् आदि विजेतु: नाम्न: चयनवेळायां समित्यां आसन्। महोदयास्यास्य कृतय: सर्वा: अत्युत्तमा: इति समित्यङ्गै: अवलोकिता:। एतत् २४तम एष़ुत्तच्चन् पुरस्कार: अस्ति।लेखक: ,चलचित्रकार: इत्यादि मण्डलेषु वय्यक्तिकमुद्रया सुप्रतिष्ठित: श्री सी राधाकृष्णमहोदय: १९३९ तमे फरवरी पञ्चादशदिने मलप्पुरं जनपदे  चम्रवट्टप्रदेशे अजायत। कथा:,कवितासमाहारा:, नाटकानि,वैज्ञानिकरचना:,     परिभाषा,प्रबन्धसमाहारा: च तस्य सर्गक्रियाया: उत्तमफलानि एव। मलयाळभाषापितु: नाम्नि अयं पुरस्कार: प्रतिवर्षं दीयते।


एष्यन् वनिता चाम्प्य्नस् होकिक्रीडायां च ड्रोफि  
                            एष्यन् वनिताचाम्प्यन्स् होकिक्रीडायां च ड्रोफी ।                         सिंगप्पूर् > एष्यन् चाम्प्यन्स् ड्रोफी होकीक्रीडायां भारतदेशाय युगळ्ड्रोफी। पाकिस्तानदेशं पराजित: मलयाळिक्रीडकस्य श्री पी आर श्रीजेषस्य नेतृत्वे भारतस्य पुरुषक्रीडकसंघ: विजयीघोषित:। तै: सह वनितासंघ: अपि विजयी अभवत्। शनिवासरे संपन्नायां क्रीडायां चतस्रवनिता चाम्प्यन्स् ड्रोफी अन्त्ये भारतीयवनिता: २- १ इति अङ्कै: चीनां जितवन्त:। एतत् भारतीयवनिता: प्रथमचाम्पन्स् ड्रोफी अस्ति। कठिनस्पर्धाया: अन्तिमसमये स्ड्रैकर् दीपिकाठाक्कूर् प्राप्य कन्दुक: एव भारतदेशं विजयपथे अनयत्। डोप्स्कोरर् दिपिकास्ति। होकीइन्ड्या भारतडीमङ्गानां द्विलक्षरुप्यकाणि पारितोषिकत्वेन अकीर्तयत्।