OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 13, 2016

 संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!- च मु कृष्णशास्त्री 
Krishna Shastry Chamu's photo.नवदेहल्ली>गतेषु द्विशताधिकवर्षेषु संस्कृतग्रन्थानाम् अन्यभाषाभिः अनुवादः जातः। इदानीम् अन्यभाषाग्रन्थानां संस्कृतानुवादः महता प्रमाणेन कर्तव्यः येन नवसाहित्यनिर्माणं भवेत्, बहूनां लेखनाभ्यासः भवेत्, वर्तमानकालविषयकं मनोरञ्जकं सरलभाषालिखितं वाचकं च नवसाहित्यं सृष्टं भवेत्।
संस्कृतग्रन्थानाम् इतरभाषाभिः अनुवादेन इतरभाषावाड़्मयं समृद्धं जातम्, न तु संस्कृतवाड़्मयम्। जनाः भगवद्गीतायाः अनुवादं पठन्ति, न तु भगवद्गीताम्। न तु संस्कृतम्। अतः संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!