OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 23, 2016


श्री श्री रविशंकरवर्येण "डॉ नागेंद्र सिंह अन्ताराष्ट्रिय शान्तिपुरस्कार:" लब्ध:।
नवदेहली>आध्यात्मिक गुरु: श्री श्री रविशंकर वर्येण "डॉ नागेंद्र सिंह पुरस्कार:" लब्ध:। गृह मंत्री राजनाथसिंहेन विश्वे शान्ति सुनिश्चित करणार्थं तेषां प्रयासार्थं तेषां कृते पुरस्कार: दत्त:। हेग स्थित अन्ताराष्ट्रिय न्यायालयस्य प्रथम भारतीय न्यायाधीशस्य डॉ नागेन्द्र सिंहस्य स्मरणार्थम् अयं पुरस्कार: आयोजित:।




प्रसिद्धसंगीतकार: डॉ. एम् बालामुरली-कृष्णः पञ्चत्वे निलीनः

चेन्नै> कर्नाटकस्य प्रसिद्ध-संगीतकार: मंगलमपल्ली-बालामुरली-कृष्णः पञ्चत्वे निलीनः। आंध्रप्रदेशस्य संकरागुप्तमस्थले लब्धजन्मः  षडाशीतिवर्षीयः एम. बालामुरलीकृष्ण: विगतकतिपयदिवसेषु अस्वस्थः अवर्तत ।
तेलुगू-कन्नड़-संस्कृत-तमिल-मलयालम-हिन्दी-बंग्ला-पंजाबीं समेत्य विभिन्नभाषासु संगीतक्षेत्रे बहुमूल्य-योगदानाय असौ पद्मश्री पद्मभूषणम् पद्मविभूषणञ्च समेत्य बहुविध राष्ट्रियान्ताराष्ट्रियपुरस्कारैः बहुमानितः। न केवलं वाग्गेयकारः किन्तु  वयलिन् , अवोला, गञ्चिरा मृदङ्गः इत्यादिषु संगीतवाद्योपकरणेषु च सः निष्णातः आसीत्। अपि च चलनचित्रमण्डले सङ्गीतनिदेशकः अभिनेता गायकः एवंरीत्या च सः कीर्तिमुद्राम् अवाप। तेन आविष्कृताः लावङ्गी, महती, मनोरमा, मुरली, ओंकारी, सर्वश्री, सुमुखं , गणपतिः इत्यादयः नूतनरागविशेषाः आस्वादकहृदयेषु निर्वृतिम् आपूरितवन्तः। तस्मै संगीतकाराय भावपूर्णश्रद्धाञ्जलयः।