OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 3, 2024

 केरले नवाध्ययनवर्षाय अद्य शुभारम्भः।


 

कोच्ची> केरलराज्ये ग्रीष्मकालविरामानन्तरं विद्यालयाः अद्य उद्घाट्यन्ते। वर्षाकालस्य अनुगमनेनैव अस्मिन् वर्षे छात्राणाम् अध्ययनारम्भः इति सविशेषता अस्ति। वर्षाकालः कतिपयदिनेभ्यः पूर्वमेवारब्धः। 

  अस्मिन् संवत्सरे उपसार्धद्विलक्षं बालकाः प्रथमकक्ष्यायां प्रवेशं प्राप्तवन्तः। आकेरलं सर्वे विद्यालयाः प्रवेशनोत्सवाय सज्जाः सन्ति। राज्यस्तरीयमुद्घाटनं एरणाकुलं जनपदस्थे एलमक्करा सर्वकारीय उच्चतरविद्यालये प्रातः ९. ३० वादने  मुख्यमन्त्री पिणरायि विजयः करिष्यति।

  अस्मिन् वर्षतः पाठ्यायोजनापरिष्करणमनुसृत्य  प्रथम-तृतीय-पञ्चम-सप्तम-नवमकक्ष्यासु नूतनानि पाठपुस्तकानि  एव विद्यन्ते।