OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 7, 2024

 सुनिल् छेत्री अन्ताराष्ट्रियपादकन्दुकक्रीडायाः निवृत्तः। 

स्वस्य अन्तिमस्पर्धायाः अनन्तरं सुनिलछेत्री। 

कोल्कोत्ता> भारतस्य पादकन्दुकेतिहासः सुनिल् छेत्री वर्याय आराधकाणां अश्रुपूर्णं यात्रामङ्गलम्। ह्यः कोल्कोत्तायां 'साल्ट् लैक्' क्रीडाङ्कणे सम्पन्नः भारत-कुवैट् विश्वचषकयोग्यताप्रतिद्वन्द्वः तस्य अन्तिमा अन्ताराष्ट्रियक्रीडा आसीत्। भारत-कुवैट् स्पर्धा लक्ष्यकन्दुकरहितसमस्थितिं प्राप्ता। 

  २००५ तमे वर्षे भारतस्य पादकन्दुकवस्त्रं धृतवान् छेत्रिवर्यः १९संवत्सराणि भारताय अक्रीडत्। २०१४तमे वर्षे भारतस्य नायकपदं अलंकृतवान्।   १५१ क्रीडेभ्यः ९४ लक्ष्यकन्दुकाणि सम्पादितवान्।