OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 3, 2024

 अरुणाचले भाजपा दलः सिक्किमे एस् के एम् दलश्च पुनरपि शासनपदं प्रविष्टवन्तौ। 

नवदिल्ली> विधानसभानिर्वाचने अरुणाचलप्रदेशराज्ये भा ज पादलेन पुनरपि शासनपदं प्रविष्टम्। अरुणाचले आहत्य ६० स्थानेषु ४७ स्थानानि विजित्य वर्तमानमुख्यमन्त्री पेमा खण्डु इत्यस्य नेतृत्वे भा ज पादलेन अनुस्यूतशासनपदं लब्धम्। कोण्ग्रस् दलः एकेनैव स्थानेन तृप्तोSभवत्। त्रिषु स्थानेषु स्वतन्त्रस्थानाशिनः विजयीभूताः।  अवशिष्टानि स्थानानि अन्ये प्रान्तीयदलाः प्राप्तवन्तः। 

  सिक्किमे ३२ स्थानेषु ३१ विजित्य मुख्यमन्त्री प्रेमसिंह तमाङ् इत्यनेन  नेतृत्वमावहन्  एस् के एम् [सिक्किम् क्रान्तिकारि मोर्चा] इति प्रान्तीयदलः शासनानुस्यूततां प्राप्तवान्। एकस्मिन् स्थाने विपक्षदलः एस् डि एफ् नामकः दलः विजयीभूतः।