OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 10, 2024

 केरलाय द्वौ केन्द्रमन्त्रिणौ। 

सुरेष् गोपिः जोर्ज्कुर्यश्च सत्यवाचनमकुरुताम्।

जोर्ज् कुर्यः [वामे] सुरेष् गोपिः [दक्षिणे] च शपथं करोति।

     नवदिल्ली> इदंप्रथमतया लोकसभांप्रति केरलराज्यात् भाजपा सदस्यरूपेण चितः कैरल्याः अतुल्यः चलच्चित्राभिनेता सुरेष् गोपिः समेषां केरलीयानाम् अभिलाषं सार्थकं कृत्वा केन्द्रमन्त्रिरूपेण दैवनाम्नि शपथवाचनमकरोत्। तृश्शूर मण्डलादेव सः भाजपा स्थानाशिरूपेण स्पर्धयित्वा विजितवान्। सहमन्त्रिपदमेव तेन लब्धम्। 

  संसदीयसदस्यत्वं विना नरेन्द्रमोदिनः सर्वकारे अन्तर्भूतस्य जोर्ज् कुर्यस्य मन्त्रिपदप्राप्तिः अप्रतीक्षिता आसीत्। ४४ वर्षाणि यावत् भाजपा दलाय अनुवर्तितस्य अचञ्चलविश्वासस्य श्रद्धायाश्च प्रतिफलं भवति कुर्यवर्यं केन्द्रमन्त्रिपदं नीतम्। भाजपादलस्य केन्द्रनिर्वाहकसमित्यङ्गः, न्यूनपक्षायोगस्य उपाध्यक्षः एवं दलेन नियुक्तानि नैकानि स्थानानि तेनालङ्कृतानि।