OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 11, 2024

 मन्त्रिणां विभागाः निश्चिताः; नूतनसर्वकारः कर्मपथं प्राप्तः।

 पूर्वमन्त्रिवरिष्ठानां विभागेषु परिवर्तनं नास्ति।

नवदिल्ली> नरेन्द्रमोदिनः नेतृत्वे गतदिने शपथवाचनं कृत्वा अधिकारपदं प्राप्तः एन् डि ए सर्वकारः कर्मपथं प्राप्तः। तथा च मन्त्रिणां विभागाश्च निश्चिताः।

   राजनाथसिंहाय राष्ट्रस्य रक्षामन्त्रिस्थानं लभते। पूर्वप्रशासने अपि सः रक्षामन्त्री आसीत्। तथा अमित् शाहः [गृहकार्यं, सहयोगश्च], नितिन गड्करिः [वीथीगमनागमनं, राजमार्गः], निर्मला सीतारामः [वित्तकार्यं], एस् जयशङ्करः [विदेशकार्यं] एते वरिष्ठाः पूर्वप्रशासनविभागेषु एव अनुवर्तन्ते।

  शिवराजसिंह चौहानः कृषिः, कृषकक्षेमः, ग्रामविकसनं इत्येतेषां कार्यकर्ता भवति। विद्याभ्यासमन्त्री धर्मेन्द्रप्रधानः भवति। ३१ केबिनट् मन्त्रिणः ५ स्वतन्त्राधिकारयुक्ताः सहमन्त्रिणः ३६ सहमन्त्रिणश्च सन्ति। ते सर्वे स्वस्वकार्यालयेषु अधिकारपदं स्वीकृतवन्तः।