OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 11, 2024

 टि - २० क्रिकेट विश्वचषकस्पर्धायां पाकिस्थानं विरुध्य भारतस्य विजयः। 

न्यूयोर्क्> विश्वचषकस्पर्धासु चिरवैरिणः पाकिस्थानस्य उपरि आधिपत्यमनुवर्त्य भारतम्। रविवासरे सम्पन्ने विंशति - २० विश्वचषकस्पर्धायां पाकिस्थानं षट् धावनाङ्कैः पराजित्य पट्टिकायां प्रथमस्थानं प्राप। 

  प्रतिद्वन्द्वस्य प्रथमचरणे भारतं २० क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य बहिर्गतम्। अनन्तरं क्षेपणचरणे जस्प्रीत बुम्रस्य अत्युज्वले क्षेपणचक्रे पाकिस्थानं २० क्षेपणचक्रेषु ७ - ११३ इति क्रमेण बहिरनयत्। एकस्मिन् समये पराजयम् अभिमुखीकृतं भारतं बुम्रस्य श्रेष्ठं क्षेपणमेव विजयप्रापणाय सहायकमभवत्। अतः स एव श्रेष्ठक्रीडकः।