OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 3, 2015

 चीनाराज्यस्योपरि शत्रुतया न दृष्टा- 
व्योमसेना मेधावि- अरूप राह।

न्यूदिल्ली -चीना-भारतराज्ययोः परस्पर सहवर्तर्तित्वं राज्ययोः अधिकविकास स्यात् इति व्योमसेना मेधाविनः प्रतिवचनं। द्वयोः राज्ययोः तात्पर्याणि तु समाना च। चैनराज्येभ्यः सह युद्धं अभिप्राय भेदः सीमा तर्कादीनां परिहारादयः प्राप्तव्यानि। सैनिकतले साम्पत्तिकस्थरे च सहवर्तित्वं चेत् औन्नत्यं भविष्यति  इति च सः उक्तवान् । 

चेन्नै नगरे अतिवृष्टिः ,197 जनाः मृताः 


चेन्नै - विमानपत्तनस्य धावनपथे जलोपप्लवः, रविवासर पर्यन्तं भिधानम्। अस्मिन् शताब्दस्य महतीवृष्टि: इत्यभिधया उक्तः वृष्ट्या आनगरं प्रलयेन आप्लावितःजनानां  जीवन: स्थंभितःसहस्राधिकान् दुर्घटनायाः वैपुल्यं ज्ञात्वा अन्यत्र प्रेषिताः विद्युत् बन्ध: प्रातः पुन:स्थापितःजङ्गमदूरवाण्यः अधुनापि प्रवर्तनरहिताः वारद्वयं यावत् वृष्ट्या मृतानां सङ्ख्या 197 अभवत्। मुख्यमन्त्रिणा जयललितया प्रलयबाधितप्रदेशेषु व्योमनिरीक्षणं क्रियते