OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 22, 2015

रेल् यात्रा दुरितपूर्णा


नव दिल्ली-  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।


जनानां कृते निर्वाचितै: नेतृभिः किमपि करणीयम्


नवदिल्ली - जनानां कृते निर्वाचितेभिः नेतृभिः किमपि करणीयः इति केरल राज्यस्य अभिनेता इन्नसेन्ट महोदयः अवदत्।  अधुना लोकसभायां सदस्यः भवति अयं महानुभावः। स्वकीय आतुरालयेषु जनान् क्लेशयन्ति अर्बुदरोगस्य औषधाणां कृते अधिकं मूल्यम् स्वीक्रियन्ते इति च सः लोकसभायाम् अवदत्। मम विषये अपि मूल्यं सोढव्याधिकं चेत् सामान्य जनेभ्यः इदं अप्राप्यमेव। अस्मदीयानां कर्तव्यम् अन्येषां महानसेषु किं अस्ति इति दृष्टुं न , जनोपयुक्तानि  प्रवर्तनानि नेतृभिः करणीयानि इति च सः अवदत् ।