OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 30, 2015

जल-शुद्धीकरणाय नूतनसंयुक्तः - न्युनव्ययेन ।
 
 न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति  कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।
कोर्णल् विश्वविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत्  विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।


पाकिस्तानाय चारवृत्तिः
व्योमसेनायाः उद्योगस्थ: गृहीतः। 
नवदेहली - ऐ .एस् . ऐ इति पाक् रहस्यान्वेषण संस्थायै चारवृत्तिः कृता  इति कारणेन व्योमसेना उद्योगस्थः गृहीतः। रञ्जित् इति व्योमसेना उद्योगस्थः देहली आरक्षकदलेन पञ्जाबतः गृहीतः । सोमवासरे गृहीतः अयं देहल्यां पड्याल न्यायालये उपस्थापितः।
पञ्जाबे भट्टिन्डायामेव अयं नियुक्तः आसीत् । भारतीय प्रतिरोध रहस्यानि ई-पत्र द्वारा लघुसन्देशद्वारा च अनेन पाकिस्तानाय दत्तानि। एतदधिकृत्य ज्ञाते सति अयं कार्यात् बहिष्कृतः  आसीत्। सामूहिकमाध्यमद्वारा परिचिता काचित् युवतिरेव एतं चारवृत्तिं प्रति आकर्षितवती।