OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 5, 2017

काश्मीरसम्बन्धिन्यः समस्याः, राष्ट्रस्य हस्तक्षेपः नास्तीति चैना।
बैय्जिङ्- काश्मीर समस्या भारतस्य पाक्किस्थानस्य च मध्ये वर्तते। तत्र मध्यस्थचर्चायै नास्तीति चैना। काश्मीर विषये चैनायाः स्थानं व्यक्तं स्थिरं च भवति। भारतस्य पाक्किस्थानस्य च इतिहासस्य भागमस्ति काश्मीर संम्बन्धीनि समस्याः ।उभयकक्षि चर्चाभिः ताः परिहर्तव्याः इति चैनीस् विदेशकार्य मन्त्रालयेन विज्ञापितम्। काश्मीर विषये तृतीयस्य राष्ट्रस्य हस्ताक्षेपः सर्वदा भारतं न इच्छति।