OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 17, 2018

हज्ज् धनानुकूल्यम् अवस्थापितम्।
        नवदिल्ली > भारतस्य  हज्ज्तीर्थाटकेभ्यः कृते दीयमानं धनानुकूल्यं [Subsidy]  अवस्थापयितुं केन्द्रसर्वकारेण निर्णीतम्। अस्मात् वर्षादारभ्य  तीर्थाटकाः धनसाहाय्यं न लभन्ते। केन्द्रस्य न्यूनपक्षक्षेममन्त्रिणा मुख्तार् अब्बास् नख्वि वर्येण इदं वृत्तान्तं स्थिरीकृतम्।
     साहाय्येन विनियुक्तं धनं इस्लाममहिलानां क्षेमाय तथा मुस्लीं बालिकानां अध्ययनकार्याय उपयोक्तुमेव सर्वकारस्य पर्यालोचना। शासनानुशासनपीठस्य २०१२ तमवर्षस्य आदेशमनुसृत्यैव अयं निर्णय इति मन्त्री प्रवोचत्। प्रीणनं विना अभिमानेन न्यूनपक्षशक्तीकरणमिति सर्वकारलक्ष्यमेवानेन उद्दिश्यते -  नख्विना स्पष्टीकृतम्।