OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 6, 2018

केरलस्य 'पूरनगर्याम्'  कौमारोत्सवस्य अद्य प्रारम्भः।
      तृश्शिवपेरूर् > एष्याभूखण्डस्य बृहत्तमा कौमारमेला इति प्रसिद्धा केरल-राज्यस्तरीय विद्यालयकलोत्सवः अस्मिन् वारे पूरनगरी  (उत्सवनगरी) इतित प्रसिद्धे तृश्शिवपेरूर् नगरे षष्ठदिनाङ्कादारभ्य दशमदिनपर्यन्तं प्रचलिष्यति। ५८ तमा राज्यस्तरीयोत्सवः भवत्ययम्।
            'तेक्किन् काट्' क्रीडाङ्कणे सज्जीकृतायां मुख्यवेदिकायां अद्य प्रभाते दशवादने मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं करिष्यति। विजयिनां कृते प्रथम-द्वितीयादि स्थाननिर्णयः नास्ति। प्रतिशतं ८० अङ्काः यैः प्राप्स्यन्ते तेषां सर्वेषां  'A' Grade तथा चषकश्च  लभते।