OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 20, 2018

वर्तमाने सर्वासां समस्यानां समाधानं भगवद्गीतायामेव नाथूलाल सुमनः।
वार्ताहर: - दीपक शास्त्री
            जयपुरम्> गुरुवासरे १८/०१/२०१८ दिनाङ्के राजगङ्गा चेरिटेबल ट्रस्ट एवं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालय: इत्यनयो: संयुक्ततत्वावधाने गीता-पाठ-प्रतियोगितायाः आयोजनं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालये जातम्। प्रतियोगितायामस्यां पञ्चविंशति प्रतिभागिन: भागं गृहीतवन्त:। राष्ट्रियसंस्कृतसंस्थानस्य छात्र: सुखदेव शर्मा प्रतियोगितायां प्रथमं स्थानं प्राप्तवान्। दिल्ली-पब्लिक-विद्यालयस्य छात्रा रानिया सैन द्वितीयं स्थानं तथा स्थानीयविद्यालयस्य छात्र: कौशलेन्द्र जैमिनी तृतीयं स्थानं प्राप्तवान्। पारितोषिकरूपेण प्रथमस्थानस्य कृते एकत्रिंशत् शतं रूप्यकाणि, द्वितीयस्थानस्य कृते एकविंशतिशतं रूप्यकाणि, तृतीयस्थानस्य कृते एकादशशतं रूप्यकाणि पदत्तानि। 
                 कार्यक्रमे राज ट्रस्ट इत्यस्य संस्थापिका डॉ. राजेश्वरी भट्टमहोदया गीतायाः महत्त्वं प्रतिपादितवती। संस्कृत भारती जयपुरप्रांतस्य उपाध्यक्ष: श्री नाथूलाल सुमनमहोदयः उक्तवान् यत् वर्तमाने सर्वासां समस्यानां समाधानं गीतायामेव अस्ति। प्रो. ताराशंकर पाण्डेय महोदय: उक्तवान् यत् सुख-दुःखं वयं समत्वयुक्ताः भवेमः। संस्कृत भारती जयपुरप्रांतस्य अध्यक्ष: श्री हरिशंकर भारद्वाजमहोदयः उक्तवान् यत् गीता विश्वस्य सर्वश्रेष्ठ: ग्रन्थोस्ति। जयपुर महानगरस्य अध्यक्ष: श्री प्रकाश शर्मा महोदयः उक्तवान् यत् गीतायां  सकारात्मक विचाराणां समावेशोस्ति, ते विचाराः वर्तमाने लाभदायकाः सन्ति। निर्णायकरूपेण डॉ. सी. पी. शर्मा महोदयः, श्री के. के. शर्मामहोदयः एवं श्री सन्तोष कुमार शर्मामहोदयः आगतवन्तः। संस्था-प्रभारी डॉ. सन्तोष कुमार शर्मामहोदयः अध्यक्षीयभाषणे सर्वेषाम् अतिथिनां धन्यवादम् आभारञ्च प्रकटितवान्। मञ्चसञ्चालनं प्राध्यापक: डॉ. अवनेन्द्र डागर: एवं डॉ. देविलालशर्मामहोदयौ कृतवन्तौ।