OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 10, 2018

अन्येषां वस्तुसम्पत् भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली > अन्येषां सम्पद् भारतं न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानां राष्ट्रान्तर-लोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः। भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृष्ट्युन्मुखभावः एव भारतेन प्रदर्श्यते।।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥