OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 8, 2018

पाकिस्थानस्य आक्रमणान् प्रतिरोद्धुं भूगर्भकवचाः निर्मीयन्ते ।
          नव दिल्ली > जम्मू मण्डलस्य सीमावासिनः सुरक्षायै एव इयं योजना । नियन्त्रण-रेखायां तथा राष्ट्रान्तरसीमायां च 14,460 भूगर्भकवचाः एवं निर्मीयन्ते । 415.73 कोटि रुप्यकाणि व्ययीकृत्य निर्मीयमाणैः कवचै: सार्धैकलक्षं कोटि  जनानां सुरक्षा प्रदास्यते। नियत्रण-रेखायां पूँच्, रजौरी
जनपदे 7298, राष्ट्रान्तर-सीमायां जम्मु, कठ्व,  साम्ब जनपदेषु 7162 संख्यकाः भूगर्भ कवचाः निर्मीयन्ते। अप्रतीक्षिते आक्रमणे अपि आत्मरक्षायै जनानां उपकारकाः  भवन्ति एते भूगर्भवासस्थानानि। गतवर्षे पाकिस्थानस्य आक्रमणेन प्रदेशेऽस्मिन् 35 संख्यकाः जनाः हताः। अस्मिन् गणनायां सैनिकाः अपि अन्तर्भवन्ति।