OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 19, 2018

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥   
- रम्या पि यु
          नवदिल्ली> संस्कृतं पठति चेत् धिषणाशक्ति: वर्धते, बुद्धिश्च जागृता भवतीति मतिमुन्नीय गवेषणफलम्। धमनीशास्त्रज्ञ: जयिंस् हार्ट्सेल् एव एतत्सम्बद्धः लेखं 'सयन्टिफिक् अमेरिकन्स जर्णल्' मध्ये प्रसिद्धीकृतवान्। संस्कृतलेखनेन वाचनेन च चिन्ताशक्तिविकास: बुद्धिविकासश्च जायतेति परीक्षणानाम् आधारेण स: प्रस्तौति। हार्वार्ड् सर्वकलाशालाया: संस्कृतम् पठितवान् स:। इटल्या: ट्रेन्टो विश्वविद्यालयस्य  सहप्रवर्तका: हरियानाया: नाशनल् ब्रेयिन् रिसर्च् केन्द्रस्य डो तन्मयनाथ:, डोर नन्दिनी चाटर्जी च मिलित्वा अनुसन्धानं कृतवन्त:। शास्त्रीयरीत्या यजुर्वेदं पठितान् पण्डितानेव अनुसन्धानेषु समायोजयत्।