OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 6, 2018

 भारतं गतचतुस्संवत्सरेभ्यः न्यूनतमं वृद्धिमानमुपगच्छति। 
           नवदिल्ली > वर्तमाने आर्थिकसंवत्सरे भारतस्य आर्थिकवृद्धिः प्रतिशतं ६.५ परिमितं न्यूनीभविष्यतीति 'सेन्ट्रल् स्टाटिस्टिक्स्' कार्यालयेन अनुमीयते। गतचतुर्षु संवत्सरेषु भविष्यमाणं न्यूनतमं वृद्धिमानं [जि डि पि] भविष्यति एतत्।   मुद्रानिरासस्य अनन्तरं जि एस् टि शुल्कविन्यासस्य आयोजन  च भारतीयार्थिकव्यवस्थायाः पश्चाद्गमनस्य कारणमिति सामान्यतया निर्णीयते।