OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 12, 2018

"विमुद्रीकरणं जि एस् टि च भारताभिवृद्धिं  पराङ्मुखमकारयत्" - रघुरां राजः।
   वाषिङ्टण्  >  संवत्सरद्वयात् पूर्वम् आयोजितेन विमुद्रीकरणेन ततः परं कारितेन पण्यवस्तु-सेवाकरेण [जिएस्टि] च गतसंवत्सरे भारतस्य आर्थिकाभिवृद्धिः पराङ्मुखं गता इति रिसर्व बैंकस्य भूतपूर्वराज्यपालः रघुरामराजः अवदत्।  इदानींतन सप्त प्रतिशतस्य अभिवृद्धिः राष्ट्रस्य अवश्यपरिहाराय न पर्याप्ता इति च सः उक्तवान्। 
   गतदिने अमेरिक्कायां कैलिफोर्निया विश्वविद्यालये 'भारतस्य भविष्यत्' इत्यस्मिन् विषये   प्रभाषणं कुर्वन्नासीत् सः। मुद्रानिरासस्य  पण्यवस्तु सेवाशुल्कस्य च प्राक् संवत्सरचतुष्टये भारतस्य वृद्धिः शीघ्रतया आसीदिति र७घुरामेनोक्तम्।