OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 7, 2018

हिमाप्लाविते केदारे सेबफलम् अन्विष्य कृषकाः।
         श्रीनगरम्> बृहदाकारके वृक्षे रक्तवर्णन सेवफलगुच्चाः काश्मीरदेशस्य  विशेषता आसीत्‌ I किन्तु इदानीं तत्रत्यानां दृश्यानि दुःखमयानि एव।अतिकठिनया हिमपातेन कृषिनाशः अभवत्। अकाले आगतः शैत्यकालः कृषकाणं जीवनं दुरिते अपातयत्।
         एकस्मिन् दिनेन एव कृषकाः दुरिते पतिताः। केषाञ्चनानां केदाराः सम्पूर्णातया हिमपातेन लग्नाः। संवत्सराणां परिश्रमेण संवर्धिताः सेवफलवृक्षाः भग्नाः ।   रविवासरे आसीत् सानुप्रदेशे हिमपातः। वार्ताविनिमयसुविधाः गतागतः वैद्युतीबन्धः च स्थगिताः। आधारसुविधाः पुनर्निर्मीय जनाः सामान्यजीवनं प्रति प्रत्यागच्छन्ति। किन्तु तेषां जीवनोपाधिः प्रत्यागन्तुं संवत्सराः प्रतिपालनीयाः। नूतनवृक्षाः रोपयित्वा फलागमाय षोडशवर्षाणि आवश्यकानि इत्येव कष्टतायाः व्याप्तिः संवर्ध्यते। ५०० कोटिरूप्यकेभ्यः उपरि नष्टाः अभवन् इति काश्मीर चेम्बर आफ् कोमेर्स् संस्थया निर्णीता।