OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 21, 2018

सी बी ऐ दण्डव्यवस्थायाः विशदांशाः अपाहृताः,
 क्षुभितो भूत्वा मुख्यन्यायाधीशः।
   रम्या पी यू।              
      नवदिल्ली> अत्याचारदण्डनव्यवस्थायां केन्द्र-सूक्ष्मनिरीक्षणसमित्या ( केन्द्र विजिलन्स् कमिशन्) दत्तम् आवेदनपत्रम्, भूतपूर्व केन्द्रदोषान्वेषणसमित्याः (सी बी ऐ) निदेशकेन दत्तम् प्रत्युत्तरं च अपाहृतमित्यत्र अतृप्तिम् प्रकटय्य परमोन्नतनीतिपीठस्य  मुख्यन्यायाधीशः रञ्जन गोगोयः। प्रत्युत्तरं दातुम् अलोकवर्मणः न्यायवादी अधिकसमयम् पृष्टवान् इत्यत्रापि सः अतृप्तिम् प्राकटयत्। वादप्रतिवादे वादाय अर्हतापि न्यायवादिभ्यः नास्ति इत्यपि सः उक्तवान्। अलोकवर्माणं प्रति विद्यमानं सी वी सी आवेदनम्. तस्योपरि तेन समर्पितम् प्रत्युत्तरमपि न्यायालयेन परीक्षितम्। सी बी ऐ निदेशकस्य उत्तरदायित्वात् अलोकवर्माणं निष्कासितघटनायां न्यायवादपरिगणना नवविंशति दिनाङ्कं  प्रति पर्यवर्तयत्। अनधिकृतरीत्या विशदांशाः अपहृताः इति अलोकवर्मणः न्यायवादी फालि एस् नरिमान् न्यायालयम् बोधितवान्।