OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 27, 2018

जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम् (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति। अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । 
       अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, डॉ. नरेन्द्र: राणा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मा अस्ति

गतरविवासरे २५/११/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २१० जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम: विजेता पीयूष कान्त शर्मा, हिमाचल प्रदेश, द्वितीय: विजेता ओमप्रकाश पण्डा, पश्चिमबङ्गाल, तृतीय: विजेता आशिष कुमार साहु, ओडिशा च ।

      सर्वेभ्यो: विजेतृभ्यो: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मामहोदय: श्रीमद्भगवद्गीता, छः मुखी रुद्राक्ष, सरस्वती यन्त्र च उपहार-स्वरूपेण दास्यते। आगामिनी प्रतियोगिता ०२/१२/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।