OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 21, 2018

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमस्ते, स्वीकृतस्य ध्येयस्य पूर्त्यै क्रियाशीलता भवेत्। परन्तु सामान्या क्रियाशीलता न, अपि तु महान् परिश्रम:। लक्ष्यप्राप्तिपर्यन्तं यत्र परिश्रमस्य अखण्डता भवति तत् एव परिश्रमसातत्यम् इत्युच्यते। सफलतायां नवनवति: प्रतिशतं परिश्रम: कारणं, केवलम् एकं प्रतिशतं प्रेरणा कारणम् इति आङ्गलभाषाया: काचित् उक्ति: अस्ति। महत: लक्ष्यस्य प्राप्त्यर्थं तदनुगुणम् एव परिश्रम: करणीय: भवेत्। बहुपरिश्रमशुल्कानि हि महाकार्याणि। मित्राणि, वयं संस्कृतसम्भाषणान्दोलनं नाम महत: लक्ष्यस्य  प्राप्त्यर्थं बहुपरिश्रमशीला: ,स्वयंप्रेरिता: च भवाम:।" क्रियासिद्धि: सत्वे भवति महतां नोपकरणे" जयतु संस्कृतम् जयतु भारतम् ।