OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 4, 2018

पलास्तिकनिर्मार्जनेन पारिस्थितिक सुस्थितिः
-बिजिलाकिषोरः
         भुवनेश्वरम्> ओडीषा सर्वकारेण भुवनेश्वरम्, कटक्, बर्हापुरम्, साम्पाल् , रूर्केला, पुरीत्यादिषु पञ्चसु नगरेषु ५० मैक्रोणतः अधः विद्यमानाः पलास्तिकस्यूताः तिरस्कर्तुं निश्चतमस्ति।  नियमलंघनं कृतानां गृहाणां पक्षतः २००, ५००, १००० इति क्रमेण शुल्कः स्वीक्रियते। आपणात् ५००, १०००, २००० एवं भक्षणशालातः १०००,२०००,५००० च स्वीक्रियते। सर्वैरपि नियमाः पालनीयाः इति अधिकारिणः उद्घोषितवन्तः।✔