OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 13, 2018

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमांसि, कोऽपि संस्कृतपठनाय न आगच्छन्ति इति समस्याया: सामान्यीकरणम्  न उचितम्। जनानां संस्कृतपठने अपि कारणानि भवन्ति, अपठने अपि कारणानि भवन्ति। कश्चन पठन् अस्ति चेत् किमर्थं पठति इति जानीम:, तदनुसारं कार्ययोजनां कुर्म:,  संस्कृतकार्यं जनान्दोलनरूपं प्राप्स्यति। कश्चन पठन् नास्ति चेत् किमर्थं न इति अवगच्छाम:,  तदनुसारम् अस्माकं न्यूनता: निवार्य,  योजनां नवीकृत्य,  पठितार: ये सन्ति तेषाम् अावश्यकता: प्रपूर्य वा लक्ष्यं साधयाम:। मित्राणि, वयं  एतस्मिन् विषये जागरूका: भवेम। " रणे धृति: सुकौशलं प्रवर्धतां मनोबलम्। जयस्तवास्ति निश्चित: कुरु स्वधर्मपालनम् " । जयतु संस्कृतम् जयतु भारतम् ।