OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 30, 2018

विक्षेपणे विजयः 'हैसिस्' नाम उपग्रहेण सह पि एस् एल् वि सि ४३ अकाशम् उदगच्छत्।
   चेन्नै> भारतस्य भौमनिरीक्षणोपग्रहः हैसिस् नामकः विक्षिप्तः। श्रीहरिकोट्टा-सतीष् धवान् केन्द्रतः गुरुवासरे प्रभाते ९.५८ वादने आसीत् विक्षेपः। अनेन सह ३० विदेशउपग्रहानपि संवहन् आसीत्  पि एस् एल् वि सि-४३ आकाशबाणस्य उदगमनम्। भूमेः उपरितलम् अधिकृत्य अधिकाध्ययनमेव नूतनोपग्रहस्य लक्ष्यम्।
  कृषि, वनं, कोङ्कणभागनिर्णयः, ग्रामान्तर्गत जलाशयाः, सैनिकावश्यकाः च भवति अस्यनुसन्धानस्य विषयाः। पञ्चवर्षाणि यावत् उपग्रहस्य अनुसन्धानं प्रचलिष्यति।