OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 26, 2018

कोल्कत्त देशे सार्वजनिकप्रदेशे मालीन्यक्षेपः- दण्डः लक्षं रूप्यकाणि।
      कोल्कत्त> कोल्कत्त नगरे सार्वजनिकप्रदेशेषु मालिन्यविक्षेपणाय लक्षं रूप्यकाणि भवति दण्डः पश्चिमवङ्ग नियमसभया नूतननियमः निर्मितः। एतदर्थं कोल्कत्त नगरपालिकाप्रक्रमे ३३८ तमे विभागे परिष्कारं कृतम्। राज्येषु नूतनतया उद्‌घाटिताः मार्गाः उपरिमार्गाः च अल्पेन्नैव कालेन मलिनीकृताः इत्यनेन मुख्यमिन्त्रिण्याः ममता बानर्जी महाभागायाः असन्तुष्टिः एव अस्य नियम निर्माणस्य कारणम्। नूतननियममनुसृत्य  सार्वजनिक प्रदेशेषु मालिन्यक्षेपणाय पञ्चसहस्र रूप्यकाभिः (५०००) आरभ्य लक्षं रूप्यकाणि पर्यन्तं दण्डशुल्कं निश्चितम्। पूर्वस्मिन् काले पञ्चाशत् आरभ्य पञ्चसहस्रपर्यन्तमासीत्।