OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 6, 2018

'अरिहन्ता' प्रवर्तनक्षमः ; अाणवायुधे भारतस्य त्रितलशक्तिः।  
  नवदिल्ली   >  आणवायुधबालिस्टिक् मिसैल् नामकम् आयुधं वोढुं शक्तियुक्ता भारतस्य प्रथमा निमज्जिनिमहानौका 'ऐ एन् एस् अरिहन्त्' नामिका , तस्याः पर्यटनं विजयकरेण पूर्तीकृतवती। दीर्घदूरबालिस्टिक् मिसैल् विक्षिप्तुं शेषियुक्ता भारतस्य प्रथमा  अण्वायुधयुक्ता निमज्जिनीमहानौका भवति 'अरिहन्ता'। 
    पूर्णतया जलान्तर्भागे तिष्ठन् प्रवर्तनक्षमः अरिहन्ता समुद्रे यत्रकुत्रापि स्थित्वा विक्षेपिणीशस्त्रं प्रयोक्तुं तथा  चिरकालं निलीय स्थातुं च  शक्तः च भवति। अरिहन्ता प्रवर्तनक्षमः सन् स्थलजलाकाशेभ्यः अण्वायुधं प्रयोक्तुं भारतस्य त्रितलशेषिः सम्प्राप्तः। 
    अनेन यू  एस् , रष्या, फ्रान्स् ,  चैना , ब्रिटेन् इत्येतेषां राष्ट्राणां पट्टिकायां भारतमपि अन्तर्भविष्यति।  अस्य लक्ष्यप्राप्तेः पूर्वपीठिकायां प्रवर्तितान् सर्वान् प्रधानमन्त्री नरेन्द्रमोदी , रक्षामन्त्रिणी निर्मला सीतारामः  , गृहमन्त्री राजनाथसिंहः इत्यादयः अभिनन्दितवन्तः।