OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 17, 2019

एकादशराज्येषु त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः — कैबिनेट्
-साक्षी चौरसिया
     नवदेहली > केन्द्रीयमन्त्रिमण्डलेण विगतेषु त्रिषु दिवसेषु देशे त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः प्रदत्ता। मंत्रिमण्डलेन एतस्य कार्यस्य कृते षड्शताधिकत्रिसहस्रं (3600) कोटि रूप्यकाण्यापि स्वीकृतिः प्रदत्ता।
      नवीनकेन्द्रीय-विश्वविद्यालयानां स्थापना केन्द्रीयविश्वविद्यालयस्य अधिनियमः, नवाधिकद्विशततमस्य (2009) वर्षस्यानुसारेण भविष्यति। बिहार, गुजरात, हरियाणा, हिमाचलप्रदेशः, झारखण्डः, कर्नाटक, केरल, ओडिशाः, पंजाब, राजस्थान, तथा तमिलनाडु एतेषु प्रत्येकं राज्येषु एकः तथा च जम्मूकाश्मीरराज्ये द्वौ-द्वौ केन्द्रीय-विश्वविद्यालयानां स्थापना भविष्यति।
     केन्द्रमन्त्री पीयूषगोयलेन प्रेसकॉन्फ्रेंस् मध्ये उक्तं यत् त्रयोदश केन्द्रीयविश्वविद्यालयानां आवर्ती व्ययस्य तथा परिसराणां कृते आवश्यक प्रार्थमिक स्वरूपस्य व्ययस्य च कृते मन्त्रीमण्डलेन (कैबिनेट) नवत्रिंशतधिक-षड्शत-त्रिसहस्र-दशमलव-त्रि द्वे (3,639.32) कोटिरूप्यकाय स्वीकृतिः प्रदत्ता। एतत् कार्यं त्रिषु वर्षेषु पूर्णं भविष्यति। 
     तेनोक्तं यत् मन्त्रिमण्ण्डलेन एतेषां केन्द्रीय-विश्वविद्यालयानां कृते पूर्वमेव त्रिसहस्र-कोटिरूप्यकाणि अपेक्षया चतुस्सप्तत्यधिक-चतुर्शतेकसहस्र-दशमलव- षट् पञ्च (1,474.65) कोटिरुप्यकाय स्वीकृतिः प्रदत्ता। एतेन अधिकाधिकाः संख्याः जनाः उच्चशिक्षां प्राप्तुं शक्ष्यन्ति तथा शैक्षणिक सुविधायां क्षेत्रीय-असंतुलनमपि न्यूनं भविष्यतीति।