OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 2, 2019

  षैक् हसीना पुनरपि प्रधानमन्त्रिणी। 
जन सुरक्षा, आर्थिकपरिष्करणं च  प्रथमं कर्तव्यम्।
नियुक्तप्रधानमन्त्रिणी षैक् हसीना 


  धाक्का> बङ्गलादेशराष्ट्रे गतदिने सम्पन्ने सामाजिकनिर्वाचने प्रधानमन्त्रिण्यः षैक् हसीनायाः नेतृत्वे विद्यमानस्य 'अवामी लीग् पार्टी' दलस्य महान् विजयः। आहत्य  ३५० अङ्गयुक्तायां देशीयविधानसभायां सम्पन्ननिर्वाचनेषु २९९ स्थानेषु २८८ स्थानेषु अवामीदलाय उज्वलविजयः सम्प्राप्तः। मुख्यविपक्षदलाय 'बङ्गलादेश् नाषणल् पार्टि' दलाय केवलं षट् स्थानानि प्राप्तानि।
    राष्ट्रे आरब्धस्य आर्थिकपरिष्करणस्य अनुवर्तनाय , जनानां सुरक्षां दृढीकर्तुं च स्वस्य प्रथमपरिगणनेति स्वस्य दलस्य उज्वलविजये सन्तुष्टिं प्रकाशयन्ती षैक् हसीना वार्ताहरान् प्रति अवदत्। "प्रधानमन्त्रिरूपेण स्वकीयमुत्तरदायित्वं सर्वेभ्यः बङ्गलदेशीयेभ्यः विभज्य दातुमिच्छामि। स्वस्य नेतृत्वे सम्भूतेन भूतपूर्वसर्वकारेण नैकाः अभियोजनाः अङ्गीकृताः। तासां पूर्तीकरणमावश्यकम्" हसीना अवदत्।
   निर्वाचने कृत्रिमाः  सम्पन्नाः इत्यादिक्षेपारोपाः हसीनया निरस्ताः। जनुवरी दशमदिनाङ्कात् पूर्वं नूतनमन्त्रिसभायाः शपथकार्यक्रमः भविष्यतीति अवामी लीग् दलवृत्तैः निगदितम्।