OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 19, 2019

एकदिनपरम्परा अपि भारताय। 
 मेल्बण् >   आस्ट्रेलियां विरुध्य निकषपरमम्पराप्राप्तिम् अनुगमयन् एकदिनपरम्परा अपि भारतेन प्राप्ता। तृतीये एकदिने सप्तभिः द्वारकैः आस्ट्रेलियां पराजित्य २-१ क्रमे परम्परा भारतेन प्राप्ता। आस्ट्रेलियां विरुध्य द्वन्द्वप्रतियोगितायां प्रप्रथमतया एव तद्राष्ट्रे भारतस्य परम्पराप्राप्तिः। प्राप्ताङ्कः - आस्ट्रेलिया ४८.४ क्षेपणचक्रे २३०धावनाङ्कैः सर्वे बहिःप्राप्ताः। भारतं तु ४९.३ क्षेपणचक्रे त्रयाणां ताडकानां विनष्टे २३४ धावनाङ्काः। 
   षट् द्वारकान् निपात्य आस्ट्रेलियन् ताडनस्य कशेरुकाभञ्जकः चक्रगेन्दकः युस्वेन्द्र चाहलः भवति क्रीडाश्रेष्ठः।