OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 20, 2019

लोकसभा निर्वाचनं  मार्च् प्रथमे सप्ताहे उद्घोषितुं सन्नद्धः निर्वाचनायोगः।
    नवदेहली> निर्वाचनायोगेन मार्च् प्रथमसप्ताहे लोकसभा निर्वाचन तिथिः उद्घोषिष्यति इति संस्तुतयः।जूण् तृतीये दिनाङ्गे  इदानीन्तन-लोकसभायाः  नियमिततिधिः समापयिष्यति।  केन प्रकारेण कियदवधिः कदा निर्वचनं प्रचालनीयम् इत्यादि विषयेषु निर्णयं स्वीकृत्यनन्तरं स्यात् तदीयदिनाङ्गस्योद्घोषणम्। सुरक्षा कार्यकतॄणां संख्या, तेषां विन्यासः निर्वाचनयन्त्राणि इत्यादिविषयेषु व्यक्तता आगन्तव्या। तानधिकृत्य संगोष्ठ्यः निर्वाचनायोगेन प्रारब्धाः इति प्रतिवेदनानि। विषयेषु तेषु निर्णयं भविष्यति चेत् मार्च् प्रथमे वारे एव निर्वाचन तिथिः उद्घोषिष्यति।