OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 13, 2019

संस्कृताभियानम् ।
 -प्रा. डॉ. विजयकुमार: मेनन्
गृहस्य नाम श्रीप्रसादम् - 
केरलदेशे कोषिक्कोट् जनपदे बालुशेरि ग्रामे भवति इदं गृहं।
 गृहनाथः सुरेशमहोदयः संस्कृतप्रेमा स्वस्य भवनस्य नाम
देवनागरी लिप्यां दारुफलके श्रीप्रसादम् इति दत्तम्। गृहप्रवेश-समारोहस्य 
निमन्त्रणपत्रमपि संस्कृतभाषया मुद्रितवान्‌ आसीत् एषः महोदयः।
॥ प्रसारयेम संस्कृतम् गृहे गृहे च पुनरपि॥
      नमांसि, संस्कृतज्ञा: वयं भाविनि काले करणीयकार्यसम्बन्धे अद्य कियद् दूरपर्यन्तं द्रष्टुं शक्नुम:, तदर्थम् अद्य का: सज्जता: कुर्म: इति एषा एव दूरगामिदृष्टि: इति कथ्यते। कस्य करणेन किं भविष्यति, कस्य अकरणेन च किं भविष्यति इति परिणामं चिन्तयितुं शक्नुम: चेत् वयं परिणामदर्शिन: भवाम:। संस्कृतस्य विकासाय  आगामिषु दशसु विंशत्यां च वर्षेषु किं किं करणीयं, लक्ष्यं,  मार्ग:, कार्यक्रम: च के,  इति एतेषां स्पष्टचित्रम् एव सा अपेक्षिता दृष्टि:। किं संस्कृतज्ञानां मध्ये एतद्विषये चर्चा भवति? मित्राणि, विविधेषु संस्कृतमञ्चेषु एतद्विषये गभीरं विचारमथनं भवेत्। जयतु संस्कृतम् जयतु भारतम् ।