OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 20, 2019

वैज्ञानिकपदानां स्थानात् संस्कृतं परित्यज्य कैरलीपदानि प्रयोक्तव्यायानि- केरलस्य मुख्यमन्त्री।
    तिरुवनन्तपुरम्> कैरलीभाषायां  उपयुज्यमानानि वैज्ञानिकपदानि   संस्कृतपदानि एव भवन्ति। संस्कृत-वैज्ञानिकपदानां स्थाने कैरलीभाषया निर्मितानि पदनानि प्रयोक्तव्यानि। अनेन एव कैरल्याः विकासः साध्यः  इति केरलस्य-मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। सर्वविज्ञानकोशस्य सप्तदशतमस्य खण्डस्य प्रकाशनं कृत्वा भाणमाणः असीत् सः। सर्वेषाम् आङ्गलेयपदानां समानपदानि तमिल् भाषायां सन्ति। एतत्  एव भवति तमिल् भाषाविकासस्य आधारकारणम्। Boiling point इति साङ्केतिकपदस्य Tila nilai इत्यस्ति तमिल्, किन्तु कैरल्यां (Malayalam) क्वथनाङ्कम् इति संस्कृतपदमेव उपयुज्यते इति तेन उक्तम्।
      समीपकालात् आरभ्य छात्राणां अध्ययनपुस्तकात् संस्कृतपदानि परित्यज्य नूतन कैरलीपद-सन्निवेशनाय प्रयत्नः अस्ति।  शौचालयम् (Toilet) इत्यस्य 'शुचि मुरि' इति परिवर्तितम्। किन्तु 'शुचि' इति पदं संस्कृतभाषातः एव भवति। Boiling Point इत्यस्य கொதிநிலை Kotinilai इति संस्कृतस्य तत्भवरूपमेव इदानीमपि तमिल् भाषायाम् उपयुज्यन्ते|
वार्ता, छाया - अवलम्बः>  http://www.deshabhimani.com/news/kerala/news-kerala-18-01-2019/776624