OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 11, 2021

 महाशिवरात्रिव्रतः-

    फाल्गुणमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिव्रतः। अस्मिन् व्रते परिलक्ष्यते हिन्दु-शैवसम्प्रदायानां समीपे एकं गुरुत्वपूर्णं धर्मानुष्ठानम्। अस्मिन् व्रते वहवः भक्ताः शिवलिङ्गस्योपरि गङ्गाजल-दुग्ध-विल्वपत्रेण पूजार्चनादि कुर्वन्ति। परन्तु उपवासीनः रात्रौ शिवलिङ्गं दुग्ध-घृत-दधि-मधु-गङ्गाजलेन स्नानकार्यादि सम्पन्नं कृत्वा विल्वपत्र-शिवपूजोपयोगीपुष्पैः सह "ॐ नमः शिवाय" इति महामन्त्रजपेन पूजार्चनादि सुसम्पन्नं कुर्वन्ति। एवञ्च तान्त्रिकाः सिद्धिलाभाय साधनां कुर्वन्ति। अतः सर्वेषु व्रतेषु सर्वश्रेष्ठः महाशिवरात्रिव्रतः इति कथ्यते। अस्मिन् व्रते यः उपवासं जागरणञ्च ज्ञात्वा अज्ञात्वा आचरति सः स्वर्गं गच्छतीति वदन्ति शास्त्राणि। दिवसे अस्मिन् भारतवर्षस्य द्वादश (12) ज्योतिर्लिङ्गे तथा सर्वत्रे शिवमन्दिरे पूजार्चनादि प्रचलति।

लेखकः-
साहित्याचार्यः तापसबायेनःवैदिकगणसदस्य:।