OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 9, 2021

 भूमेः अन्तर्भागे नूतनम् आवरणम् - वैज्ञानिकाः विस्मिताः।

  इतः पर्यन्तं लभ्यमानं विवरणानुसारं भूमेः चत्वारः भागाः सन्ति। एते भूवल्कं मान्टिल् बाह्यावरणम् , आन्तरिकावरणम् इति। किन्तु इदानीम् आन्तरिकावरणस्य अन्तर्भागे नूतनः भागः वैज्ञानिकैः प्रत्यभिज्ञातः। ओस्ट्रेलियायाः राष्ट्रिय विश्वविद्यालयस्य भौमवैज्ञानिका जोवान् स्टेफान्सस् भवति अस्य अनुसन्धानस्य अध्यक्षा| जियो फिसिकल् पत्रिकायाम् अनुसन्धानस्य फलं प्रकाशितम् अस्ति।